KAPHA

KAPHA


With this,we have come to an end to our physical or Sharirik Doshas series. Still not familiar with this,then do go through my articles on the ' Tridoshas ' as well as the Vata and the Pitta so as to get an understanding upon the above mentioned Dosha, the 'Kapha'. The Dosha produced by water is termed as Kapha. Kapha is the one who conjugates the way water does and hence,is responsible for all the anabolic activities undergoing in the body. The Kapha consists of the water and the earth element or the Prithvi and Jala Mahabhuta. One ought to balance their Kapha or Prakrut Kapha.

Kapha means unification or Samyog

• LOCATION(Sthana)-

 Kapha is primarily located above the umbilical region or the Nabhi. The regions occupied by the Kapha are the head (Shira), cervical region (greeva), the joints (parva),the stomach (Aamashaya), the adipose tissue (Meda),the breasts (Vaksha),the throat (Kantha), the plasma ( Rasa),nose ( Nasika), tongue (Jihva) and broadly the entire thoracic cavity (Ura) is the specific seat of the Kapha

• FEATURES(Guna) -

Kapha is slightly heavy (guru), soft (mridu), smooth (snigdha), slippery (picchila or mratsna), immobile (sthira), whitish (shweta), slow (mand) and sweet (madhur).

It turns salty (lavan) when vitiated and contains Tama guna. 

• FUNCTIONS(Karma)-

As its features suggest,it provides smoothness to the body due to the presence of Snigdha guna.  It helps in binding of joints. The qualities of steadiness and  heaviness in the body is attributed to the Kapha. Kapha is responsible for physical, mental and immune strength or Bala of an individual. The regulation of sexual potency, forgiveness,patience and generosity is under Kapha

Wrapping up,propitiated Kapha builds up strength, structure, excitement, sexual vigour and knowledge. It prevents the body from decay,degeneration and infections and also maintains the osmotic pressure !


SOURCES CITED -

1)अष्टांगहृदय सूत्रस्थान 1/7

ते वयापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रया:।।

  1. केन जलेन फणति इति कफ: ।

  2. सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति ।। च० सू० 12/15

  3. गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः। 

श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः ।। च० सू० 1 /60 

  1. श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च । मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः ।। सु० सू० 21 / 24 

  2. स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः।अ० हृ० सू० 1/12

  3. कफः स्निग्धो गुरुः श्वेतः पिच्छिल शीतलस्तथा ।

  4. तमोगुणाधिक: स्वादुर्विदग्धो लवणो भवेत् ।। शा० पू० 5/29

  5. स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम् । 

क्षमा धृतिरलोभश्च कफकर्माविकारजम् ।। च० सू० 18/53

  1. सोम एव शरीरे श्लेष्मांतर्गतः कुपिताकुपितः शुभाशुभानि करोति। तद्यथा-दाढ्र्ग्यं शैथिल्यमुपचयं कार्श्यमुत्साहमालस्यं, वृषतां क्लीवतां ज्ञानाज्ञानबुद्धिमोहमेवमादीनि चापराणि द्वंद्वानीति ।।(च० सू० 12/15)

  2. प्रकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते । स चैवोजः स्मृतः काये स च पात्मोपदिश्यते ।।च० सू० 17/115

  3. सन्धि संश्लेषण स्नेहन रोपण पूरण बल स्थैर्यकृत् ।।सु० सू० 15/5

  4. श्लेष्मा स्थिरत्वस्निग्धत्वसंधिबन्धक्षमादिभिः ।।अ० हृ० सू० 11/3

  5. उरः शिरो ग्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मणः स्थानानि, तत्राप्यूरो विशेषेण श्लेष्मणः स्थानम् ।। च० सू० 20/7

  6. आमाशयः श्लेष्मणः ।सु० सू० 21/5

  7. उरः कण्ठः शिरः क्लोम पर्वाण्यामाशयो रसः ।

मेदो घ्राणं च जिह्वा च कफस्य सुतरामुरः ।।अ० हृ० सू० 12/3

Image credits - https://in.pinterest.com/amp/jasmineagrace/ayurveda-kapha-dosha-and-recipes/


Comments

Popular posts from this blog

TRIDOSHAS

MAANSIK DOSHAS

Ayurveda and its Formulations